- शष्पः _śaṣpḥ _ _स्पः _spḥ _
- शष्पः (स्पः) Loss of intellect or presence of mind (प्रतिभाक्षय).-ष्पम् Young grass; शष्पाण्यत्ति U.4.26; गङ्गाप्रपायान्तनिरूढशष्पम् (गह्वरम्) R. 2.26.-Comp. -बृसी a seat of Kuśa grass.-भुज्, -भोजनः a grass-eater, animal.
Sanskrit-English dictionary. 2013.